वांछित मन्त्र चुनें

यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑ । वि॒पि॒पा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ॥

अंग्रेज़ी लिप्यंतरण

yuvaṁ surāmam aśvinā namucāv āsure sacā | vipipānā śubhas patī indraṁ karmasv āvatam ||

पद पाठ

यु॒वम् । सु॒राम॑म् । अ॒श्वि॒ना॒ । नमु॑चौ । आ॒सु॒रे । सचा॑ । वि॒ऽपि॒पा॒ना । शु॒भः॒ । प॒ती॒ इति॑ । इन्द्र॑म् । कर्म॑ऽसु । आ॒व॒त॒म् ॥ १०.१३१.४

ऋग्वेद » मण्डल:10» सूक्त:131» मन्त्र:4 | अष्टक:8» अध्याय:7» वर्ग:19» मन्त्र:4 | मण्डल:10» अनुवाक:11» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना) हे सुशिक्षित स्त्री-पुरुष (युवम्) तुम दोनों (सचा) साथ मिलकर (शुभस्पती) अच्छे अलङ्कार के पालक (आसुरे नमुचौ) प्राणों के-नियन्ता जीव शरीर न छोड़नेवाले उस जीवात्मा के निमित्त (सुरामं-विपिपाना) जीवन के सुरमणीय सुखरस को विशेषरूप से पीते हुए (कर्मसु) गृहस्थ कर्मों में (इन्द्रम्) ऐश्वर्यवान् परमात्मा को अच्छा गृहस्थ चलाने के लिए (आवतम्) कामना करो ॥४॥
भावार्थभाषाः - सुशिषित स्त्री-पुरुष परस्पर मिलकर उत्तम अलङ्कार से सुभूषित हुए अपनी अन्तरात्मा के निमित्त रमणीय सुख का आनन्द लेने के निमित्त गृहस्थकर्मों में परमात्मा को चाहें-उसकी प्रार्थना करें ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना युवम्) ये अश्विनौ-सुशिक्षितस्त्रीपुरुषौ “अश्विना सुशिक्षितौ स्त्रीपुरुषौ” [यजु० ३८।१२ दयानन्दः] युवां (सचा) सह मिलित्वा (शुभस्पती) स्वलङ्कारपालकौ (आसुरे नमुचौ) असूनां प्राणानामयं नियन्ताऽऽसुरो जीवः स च न मुञ्चति शरीरं न मृत्युं काङ्क्षति तस्मिन् स्वात्मनि (सुरामं विपिपाना) जीवनस्य सुरमणीयं सुखं सुखदानं विशेषेण पिबन्तौ (कर्मसु) गृहस्थकर्मसु (इन्द्रम्-आवतम्) ऐश्वर्यवन्तं परमात्मानं सुगृहस्थभावनाय कामयेथाम् ॥४॥